Saptamo binduḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

सप्तमो बिन्दुः


 



saptamo binduḥ



 



pratītyasamutpādaḥ



 



1 | dvādaśa pratyayāḥ | avidyā saṃskārāḥ vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśaḥ vedanā tṛṣṇā upādānaṃ bhavaḥ jātiḥ jarāmaraṇaṃ ||



 



2 | ete dvādaśa pratyayā strividhā bhavanti | kleśaḥ karma duḥkhaṃ ca || kleśa strividhaḥ | avidyā tṛṣṇā upādānaṃ ca || dvividhaṃ karma | saṃskārāḥ bhavaśca || saptavidhaṃ duḥkhaṃ | vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśaḥ vedanā jātirjarāmaraṇaṃ ca || dvau (pratyayau)atītasaṃgṛhītau | dvau (pratyayau)anāgatasaṃgṛhītau | aṣṭau (pratyayāḥ)pratyutpannasaṃgṛhītāḥ ||



 



3 | kleśa karmahetuḥ | karma duḥkhahetuḥ | duḥkhaṃ kleśahetuḥ | kleśaḥ kleśahetuḥ | kleśaḥ karmahetuḥ | karma duḥkhahetuḥ | duḥkhaṃ duḥkhahetuḥ | ityevaṃ krameṇotpādaḥ ||



 



4 | atītāvidyāsahakṛtasarvakleśasaṃprayuktā bhavatyavidyā || etāṃ pratītya kriyate karma | karmakaraṇād bhavati lokaphalaṃ | ityucyate saṃskāraḥ || etān saṃskārān pratītya saṃkliṣṭaṃ cittaṃ labhate kāyendriyavijñānāni | tathāhi | vatsaḥ vijānāti mātaraṃ | iti vijñānaṃ || etadvijñānasahajāścatvāro'rūpiskaṃdhāḥ (tat-)saṃtānajaṃ cāpi rūpam - iti nāmarūpaṃ || cakṣurādīndriyagocarāśrayaṃ bhavati ṣaḍāyatanaṃ || indriyaviṣayavijñānānāṃ saṃnipātād bhavati sparśaḥ || sparśājjāyate vedanā - iti vedanā || vedanāsaṃgena bhavati tṛṣṇā || tṛṣṇāyāḥ kleśeṇodyama ityupādānaṃ || udyamena karoti karmeti bhavaḥ || anāgataphalamucyate jātiḥ || jātirutpādayati duḥkhamaparimeyamiti jarāmaraṇaṃ ||



 



5 | punaḥ khalu na jānātyavidyā catvāri satyāni | adhyātmabahirdhā dharmān atītānāgatapratyutpannabuddhadharmān sarvahetupratyayān evaṃbhūtān vividhān satyadharmān na jānātītyucyate'vidyā ||



 



6 | mūḍhaḥ pudgala ścarati trividhāṃ caryāṃ | śubhacaryāṃ aśubhacaryāṃ akṣobhyacaryāṃ || katamā śubhācaryā | yayā prāpyate kuśalaphalaṃ || katamā aśubhacaryā | yayā prāpyate'kuśalaphalaṃ || katamā akṣobhyacaryā | rūpārūpadhātūpapattiḥ ||



 



7 | punaḥ khalu dānaṃ śīlaṃ dhyānaṃ (nāma śubhacaryā)|| dānaṃ katamat | dānaṃ dvividhaṃ | prathamamāmiṣadānaṃ dvitīyaṃ dharmadānaṃ || paṃcavidhaṃ śīlagrahaṇaṃ | gṛhṇāti cec chīlaṃ yāvadantaṃ | vyavadānayatyakuśalacittamalam | sarvadā smṛtaḥ,saṃprajanyaḥ,na gaveṣayanti lokaphalam || dhyānaṃ (nāma)aśucibhāvanā ānāpānādismṛtiḥ sarvasāsravakuśalasamādhidharmāḥ || iti śubhacaryā ||



 



8 | aśubhacaryā (punaḥ)katamā | trīṇyakuśalamūlāni daśakuśalakarmapathādayo vividhāni pāpānītyucyate'śubhacaryā ||



 



akṣobhyācaryā (punaḥ)katamā | prathamadhyānād yāvat naiva saṃjñānāsaṃjñā(yatana)samādhirityucyate'kṣobhyacaryā ||



 



9 | traihetukasāsravavijñānamupādāya prathamād yāvat saptamaṃ bhavam - ityucyate vijñānaṃ | vijñānād bhavati nāmarūpaṃ | vedanāsaṃjñāsaṃskāravijñānaskaṃdhā iti nāma | catvāri mahābhūtāni tatkṛtaṃ rūpaṃ ceti rūpaṃ | nāmarūpājjāyate ṣaḍāyatanaṃ | ṣaḍāyatanājjāyate sparśaḥ | sparśaḥ ṣaḍvidhaḥ kāyotthapratigha-mānasotthādhivacana (-bhedena)dviprakāraḥ | ṣaḍvijñānavikalpahetoḥ ṣaḍvidhaḥ sparśaḥ ||